Original

सुव्रता मुनयो ये च ब्रह्मण्याः सत्यसंगराः ।वोढारो हव्यकव्यानां तान्नमस्यामि यादव ॥ १६ ॥

Segmented

सु व्रताः मुनयो ये च ब्रह्मण्याः सत्य-संगराः वोढारो हव्य-कव्यानाम् तान् नमस्यामि यादव

Analysis

Word Lemma Parse
सु सु pos=i
व्रताः व्रत pos=n,g=m,c=1,n=p
मुनयो मुनि pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
ब्रह्मण्याः ब्रह्मण्य pos=a,g=m,c=1,n=p
सत्य सत्य pos=a,comp=y
संगराः संगर pos=n,g=m,c=1,n=p
वोढारो वोढृ pos=n,g=m,c=1,n=p
हव्य हव्य pos=n,comp=y
कव्यानाम् कव्य pos=n,g=n,c=6,n=p
तान् तद् pos=n,g=m,c=2,n=p
नमस्यामि नमस्य् pos=v,p=1,n=s,l=lat
यादव यादव pos=n,g=m,c=8,n=s