Original

गुरुप्रसादे स्वाध्याये यतन्ते ये स्थिरव्रताः ।शुश्रूषवोऽनसूयन्तस्तान्नमस्यामि यादव ॥ १५ ॥

Segmented

गुरु-प्रसादे स्वाध्याये यतन्ते ये स्थिर-व्रताः शुश्रूषवो अनसूयन्तः तान् नमस्यामि यादव

Analysis

Word Lemma Parse
गुरु गुरु pos=n,comp=y
प्रसादे प्रसाद pos=n,g=m,c=7,n=s
स्वाध्याये स्वाध्याय pos=n,g=m,c=7,n=s
यतन्ते यत् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
स्थिर स्थिर pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
शुश्रूषवो शुश्रूषु pos=a,g=m,c=1,n=p
अनसूयन्तः अनसूयत् pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
नमस्यामि नमस्य् pos=v,p=1,n=s,l=lat
यादव यादव pos=n,g=m,c=8,n=s