Original

प्रसन्नहृदयाश्चैव सर्वसत्त्वेषु नित्यशः ।आ पृष्ठतापात्स्वाध्याये युक्तास्तान्पूजयाम्यहम् ॥ १४ ॥

Segmented

प्रसन्न-हृदयाः च एव सर्व-सत्त्वेषु नित्यशः पृष्ठतापात् स्वाध्याये युक्ताः तान् पूजयामि अहम्

Analysis

Word Lemma Parse
प्रसन्न प्रसद् pos=va,comp=y,f=part
हृदयाः हृदय pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सर्व सर्व pos=n,comp=y
सत्त्वेषु सत्त्व pos=n,g=n,c=7,n=p
नित्यशः नित्यशस् pos=i
पृष्ठतापात् पृष्ठताप pos=n,g=m,c=5,n=s
स्वाध्याये स्वाध्याय pos=n,g=m,c=7,n=s
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
पूजयामि पूजय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s