Original

ये वेदं प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मवादिनः ।याजनाध्यापने युक्ता नित्यं तान्पूजयाम्यहम् ॥ १३ ॥

Segmented

ये वेदम् प्राप्य दुर्धर्षा वाग्मिनो ब्रह्म-वादिनः याजन-अध्यापने युक्ता नित्यम् तान् पूजयामि अहम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
वेदम् वेद pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
दुर्धर्षा दुर्धर्ष pos=a,g=m,c=1,n=p
वाग्मिनो वाग्मिन् pos=a,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
याजन याजन pos=n,comp=y
अध्यापने अध्यापन pos=n,g=n,c=7,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
नित्यम् नित्यम् pos=i
तान् तद् pos=n,g=m,c=2,n=p
पूजयामि पूजय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s