Original

ये भृत्यभरणे सक्ताः सततं चातिथिप्रियाः ।भुञ्जन्ते देवशेषाणि तान्नमस्यामि यादव ॥ १२ ॥

Segmented

ये भृत्य-भरणे सक्ताः सततम् च अतिथि-प्रियाः भुञ्जन्ते देव-शेषानि तान् नमस्यामि यादव

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
भृत्य भृत्य pos=n,comp=y
भरणे भरण pos=n,g=n,c=7,n=s
सक्ताः सञ्ज् pos=va,g=m,c=1,n=p,f=part
सततम् सततम् pos=i
pos=i
अतिथि अतिथि pos=n,comp=y
प्रियाः प्रिय pos=a,g=m,c=1,n=p
भुञ्जन्ते भुज् pos=v,p=3,n=p,l=lat
देव देव pos=n,comp=y
शेषानि शेष pos=n,g=n,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
नमस्यामि नमस्य् pos=v,p=1,n=s,l=lat
यादव यादव pos=n,g=m,c=8,n=s