Original

ये ते तपसि वर्तन्ते वने मूलफलाशनाः ।असंचयाः क्रियावन्तस्तान्नमस्यामि यादव ॥ ११ ॥

Segmented

ये ते तपसि वर्तन्ते वने मूल-फल-अशनाः अ संचयाः क्रियावन्तः तान् नमस्यामि यादव

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तपसि तपस् pos=n,g=n,c=7,n=s
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
वने वन pos=n,g=n,c=7,n=s
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
अशनाः अशन pos=n,g=m,c=1,n=p
pos=i
संचयाः संचय pos=n,g=m,c=1,n=p
क्रियावन्तः क्रियावत् pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
नमस्यामि नमस्य् pos=v,p=1,n=s,l=lat
यादव यादव pos=n,g=m,c=8,n=s