Original

सम्यग्ददति ये चेष्टान्क्षान्ता दान्ता जितेन्द्रियाः ।सस्यं धनं क्षितिं गाश्च तान्नमस्यामि यादव ॥ १० ॥

Segmented

सम्यग् ददति ये च इष्टान् क्षान्ता दान्ता जित-इन्द्रियाः सस्यम् धनम् क्षितिम् गाः च तान् नमस्यामि यादव

Analysis

Word Lemma Parse
सम्यग् सम्यक् pos=i
ददति दा pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
pos=i
इष्टान् इष् pos=va,g=m,c=2,n=p,f=part
क्षान्ता क्षम् pos=va,g=m,c=1,n=p,f=part
दान्ता दम् pos=va,g=m,c=1,n=p,f=part
जित जि pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p
सस्यम् सस्य pos=n,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
गाः गो pos=n,g=,c=2,n=p
pos=i
तान् तद् pos=n,g=m,c=2,n=p
नमस्यामि नमस्य् pos=v,p=1,n=s,l=lat
यादव यादव pos=n,g=m,c=8,n=s