Original

युधिष्ठिर उवाच ।के पूज्याः के नमस्कार्या मानवैर्भरतर्षभ ।विस्तरेण तदाचक्ष्व न हि तृप्यामि कथ्यताम् ॥ १ ॥

Segmented

युधिष्ठिर उवाच के पूज्याः के नमस्कार्या मानवैः भरत-ऋषभ विस्तरेण तद् आचक्ष्व न हि तृप्यामि कथ्यताम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
के pos=n,g=m,c=1,n=p
पूज्याः पूजय् pos=va,g=m,c=1,n=p,f=krtya
के pos=n,g=m,c=1,n=p
नमस्कार्या नमस्कृ pos=va,g=m,c=1,n=p,f=krtya
मानवैः मानव pos=n,g=m,c=3,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
pos=i
हि हि pos=i
तृप्यामि तृप् pos=v,p=1,n=s,l=lat
कथ्यताम् कथय् pos=v,p=3,n=s,l=lot