Original

तुल्यरूपप्रभावाणां विदुषां युद्धशालिनाम् ।धनुर्वेदे च वेदे च सर्वत्रैव कृतश्रमाः ॥ ९ ॥

Segmented

तुल्य-रूप-प्रभावाणाम् विदुषाम् युद्ध-शालिनाम् धनुर्वेदे च वेदे च सर्वत्र एव कृत-श्रमाः

Analysis

Word Lemma Parse
तुल्य तुल्य pos=a,comp=y
रूप रूप pos=n,comp=y
प्रभावाणाम् प्रभाव pos=n,g=m,c=6,n=p
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
युद्ध युद्ध pos=n,comp=y
शालिनाम् शालिन् pos=a,g=m,c=6,n=p
धनुर्वेदे धनुर्वेद pos=n,g=m,c=7,n=s
pos=i
वेदे वेद pos=n,g=m,c=7,n=s
pos=i
सर्वत्र सर्वत्र pos=i
एव एव pos=i
कृत कृ pos=va,comp=y,f=part
श्रमाः श्रम pos=n,g=m,c=1,n=p