Original

हेहयस्य तु पुत्राणां दशसु स्त्रीषु भारत ।शतं बभूव प्रख्यातं शूराणामनिवर्तिनाम् ॥ ८ ॥

Segmented

हेहयस्य तु पुत्राणाम् दशसु स्त्रीषु भारत शतम् बभूव प्रख्यातम् शूराणाम् अनिवर्तिनाम्

Analysis

Word Lemma Parse
हेहयस्य हेहय pos=n,g=m,c=6,n=s
तु तु pos=i
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
दशसु दशन् pos=n,g=f,c=7,n=p
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
शतम् शत pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
प्रख्यातम् प्रख्या pos=va,g=n,c=1,n=s,f=part
शूराणाम् शूर pos=n,g=m,c=6,n=p
अनिवर्तिनाम् अनिवर्तिन् pos=a,g=m,c=6,n=p