Original

तस्यान्ववाये द्वौ राजन्राजानौ संबभूवतुः ।हेहयस्तालजङ्घश्च वत्सेषु जयतां वर ॥ ७ ॥

Segmented

तस्य अन्ववाये द्वौ राजन् राजानौ संबभूवतुः हेहयः तालजङ्घः च वत्सेषु जयताम् वर

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अन्ववाये अन्ववाय pos=n,g=m,c=7,n=s
द्वौ द्वि pos=n,g=m,c=1,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
राजानौ राजन् pos=n,g=m,c=1,n=d
संबभूवतुः सम्भू pos=v,p=3,n=d,l=lit
हेहयः हेहय pos=n,g=m,c=1,n=s
तालजङ्घः तालजङ्घ pos=n,g=m,c=1,n=s
pos=i
वत्सेषु वत्स pos=n,g=m,c=7,n=p
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s