Original

तथैव कथितो वंशो मया गार्त्समदस्तव ।विस्तरेण महाराज किमन्यदनुपृच्छसि ॥ ६४ ॥

Segmented

तथा एव कथितो वंशो मया गार्त्समदः ते विस्तरेण महा-राज किम् अन्यद् अनुपृच्छसि

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
कथितो कथय् pos=va,g=m,c=1,n=s,f=part
वंशो वंश pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
गार्त्समदः गार्त्समद pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
अनुपृच्छसि अनुप्रछ् pos=v,p=2,n=s,l=lat