Original

प्रमद्वरायां तु रुरोः पुत्रः समुदपद्यत ।शुनको नाम विप्रर्षिर्यस्य पुत्रोऽथ शौनकः ॥ ६२ ॥

Segmented

प्रमद्वरायाम् तु रुरोः पुत्रः समुदपद्यत शुनको नाम विप्रर्षिः यस्य पुत्रो ऽथ शौनकः

Analysis

Word Lemma Parse
प्रमद्वरायाम् प्रमद्वरा pos=n,g=f,c=7,n=s
तु तु pos=i
रुरोः रुरु pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
समुदपद्यत समुत्पद् pos=v,p=3,n=s,l=lan
शुनको शुनक pos=n,g=m,c=1,n=s
नाम नाम pos=i
विप्रर्षिः विप्रर्षि pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
शौनकः शौनक pos=n,g=m,c=1,n=s