Original

तस्यात्मजश्च प्रमतिर्वेदवेदाङ्गपारगः ।घृताच्यां तस्य पुत्रस्तु रुरुर्नामोदपद्यत ॥ ६१ ॥

Segmented

तस्य आत्मजः च प्रमतिः वेद-वेदाङ्ग-पारगः घृताच्याम् तस्य पुत्रः तु रुरुः नाम उदपद्यत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
pos=i
प्रमतिः प्रमति pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
पारगः पारग pos=a,g=m,c=1,n=s
घृताच्याम् घृताची pos=n,g=f,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
रुरुः रुरु pos=n,g=m,c=1,n=s
नाम नाम pos=i
उदपद्यत उत्पद् pos=v,p=3,n=s,l=lan