Original

तमसश्च प्रकाशोऽभूत्तनयो द्विजसत्तमः ।प्रकाशस्य च वागिन्द्रो बभूव जयतां वरः ॥ ६० ॥

Segmented

तमस् च प्रकाशो ऽभूत् तनयो द्विजसत्तमः प्रकाशस्य च वागिन्द्रो बभूव जयताम् वरः

Analysis

Word Lemma Parse
तमस् तमस् pos=n,g=m,c=6,n=s
pos=i
प्रकाशो प्रकाश pos=n,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
तनयो तनय pos=n,g=m,c=1,n=s
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s
प्रकाशस्य प्रकाश pos=n,g=m,c=6,n=s
pos=i
वागिन्द्रो वागिन्द्र pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s