Original

मनोर्महात्मनस्तात प्रजाधर्मेण शासतः ।बभूव पुत्रो धर्मात्मा शर्यातिरिति विश्रुतः ॥ ६ ॥

Segmented

मनोः महात्मनः तात प्रजा-धर्मेण शासतः बभूव पुत्रो धर्म-आत्मा शर्यातिः इति विश्रुतः

Analysis

Word Lemma Parse
मनोः मनु pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
प्रजा प्रजा pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
शासतः शास् pos=va,g=m,c=6,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
पुत्रो पुत्र pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शर्यातिः शर्याति pos=n,g=m,c=1,n=s
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part