Original

वितत्यस्य सुतः सत्यः सन्तः सत्यस्य चात्मजः ।श्रवास्तस्य सुतश्चर्षिः श्रवसश्चाभवत्तमः ॥ ५९ ॥

Segmented

वितत्यस्य सुतः सत्यः सन्तः सत्यस्य च आत्मजः श्रवस् तस्य सुतः च ऋषिः श्रवस् च अभवत् तमः

Analysis

Word Lemma Parse
वितत्यस्य वितत्य pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
सत्यः सत्य pos=n,g=m,c=1,n=s
सन्तः सन्त pos=n,g=m,c=1,n=s
सत्यस्य सत्य pos=n,g=m,c=6,n=s
pos=i
आत्मजः आत्मज pos=n,g=m,c=1,n=s
श्रवस् श्रवस् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
pos=i
ऋषिः ऋषि pos=n,g=m,c=1,n=s
श्रवस् श्रवस् pos=n,g=m,c=6,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तमः तम pos=n,g=m,c=1,n=s