Original

वर्चाः सुतेजसः पुत्रो विहव्यस्तस्य चात्मजः ।विहव्यस्य तु पुत्रस्तु वितत्यस्तस्य चात्मजः ॥ ५८ ॥

Segmented

वर्चाः सुतेजसः पुत्रो विहव्यः तस्य च आत्मजः विहव्यस्य तु पुत्रः तु वितत्यः तस्य च आत्मजः

Analysis

Word Lemma Parse
वर्चाः वर्चस् pos=n,g=m,c=1,n=s
सुतेजसः सुतेजस् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
विहव्यः विहव्य pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
आत्मजः आत्मज pos=n,g=m,c=1,n=s
विहव्यस्य विहव्य pos=n,g=m,c=6,n=s
तु तु pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
वितत्यः वितत्य pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
आत्मजः आत्मज pos=n,g=m,c=1,n=s