Original

स ब्रह्मचारी विप्रर्षिः श्रीमान्गृत्समदोऽभवत् ।पुत्रो गृत्समदस्यापि सुचेता अभवद्द्विजः ॥ ५७ ॥

Segmented

स ब्रह्मचारी विप्रर्षिः श्रीमान् गृत्समदो ऽभवत् पुत्रो गृत्समदस्य अपि सुचेता अभवद् द्विजः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
विप्रर्षिः विप्रर्षि pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
गृत्समदो गृत्समद pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
पुत्रो पुत्र pos=n,g=m,c=1,n=s
गृत्समदस्य गृत्समद pos=n,g=m,c=6,n=s
अपि अपि pos=i
सुचेता सुचेतस् pos=n,g=m,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
द्विजः द्विज pos=n,g=m,c=1,n=s