Original

ऋग्वेदे वर्तते चाग्र्या श्रुतिरत्र विशां पते ।यत्र गृत्समदो ब्रह्मन्ब्राह्मणैः स महीयते ॥ ५६ ॥

Segmented

ऋग्वेदे वर्तते च अग्र्या श्रुतिः अत्र विशाम् पते यत्र गृत्समदो ब्रह्मन् ब्राह्मणैः स महीयते

Analysis

Word Lemma Parse
ऋग्वेदे ऋग्वेद pos=n,g=m,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
pos=i
अग्र्या अग्र्य pos=a,g=f,c=1,n=s
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
अत्र अत्र pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
गृत्समदो गृत्समद pos=n,g=m,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
pos=i
महीयते महीय् pos=v,p=3,n=s,l=lat