Original

तस्य गृत्समदः पुत्रो रूपेणेन्द्र इवापरः ।शक्रस्त्वमिति यो दैत्यैर्निगृहीतः किलाभवत् ॥ ५५ ॥

Segmented

तस्य गृत्समदः पुत्रो रूपेण इन्द्रः इव अपरः शक्रः त्वम् इति यो दैत्यैः निगृहीतः किल अभवत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
गृत्समदः गृत्समद pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इति इति pos=i
यो यद् pos=n,g=m,c=1,n=s
दैत्यैः दैत्य pos=n,g=m,c=3,n=p
निगृहीतः निग्रह् pos=va,g=m,c=1,n=s,f=part
किल किल pos=i
अभवत् भू pos=v,p=3,n=s,l=lan