Original

भृगोर्वचनमात्रेण स च ब्रह्मर्षितां गतः ।वीतहव्यो महाराज ब्रह्मवादित्वमेव च ॥ ५४ ॥

Segmented

भृगोः वचन-मात्रेण स च ब्रह्म-ऋषि-ताम् गतः वीतहव्यो महा-राज ब्रह्म-वादि-त्वम् एव च

Analysis

Word Lemma Parse
भृगोः भृगु pos=n,g=m,c=6,n=s
वचन वचन pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
वीतहव्यो वीतहव्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वादि वादिन् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i