Original

ततस्तेनाभ्यनुज्ञातो ययौ राजा प्रतर्दनः ।यथागतं महाराज मुक्त्वा विषमिवोरगः ॥ ५३ ॥

Segmented

ततस् तेन अभ्यनुज्ञातः ययौ राजा प्रतर्दनः यथागतम् महा-राज मुक्त्वा विषम् इव उरगः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेन तद् pos=n,g=m,c=3,n=s
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
प्रतर्दनः प्रतर्दन pos=n,g=m,c=1,n=s
यथागतम् यथागत pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मुक्त्वा मुच् pos=vi
विषम् विष pos=n,g=n,c=2,n=s
इव इव pos=i
उरगः उरग pos=n,g=m,c=1,n=s