Original

एवं तु वचनं श्रुत्वा भृगोस्तथ्यं प्रतर्दनः ।पादावुपस्पृश्य शनैः प्रहसन्वाक्यमब्रवीत् ॥ ५० ॥

Segmented

एवम् तु वचनम् श्रुत्वा भृगोः तथ्यम् प्रतर्दनः पादौ उपस्पृश्य शनैः प्रहसन् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भृगोः भृगु pos=n,g=m,c=6,n=s
तथ्यम् तथ्य pos=a,g=n,c=2,n=s
प्रतर्दनः प्रतर्दन pos=n,g=m,c=1,n=s
पादौ पाद pos=n,g=m,c=2,n=d
उपस्पृश्य उपस्पृश् pos=vi
शनैः शनैस् pos=i
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan