Original

भीष्म उवाच ।शृणु राजन्यथा राजा वीतहव्यो महायशाः ।क्षत्रियः सन्पुनः प्राप्तो ब्राह्मण्यं लोकसत्कृतम् ॥ ५ ॥

Segmented

भीष्म उवाच शृणु राजन् यथा राजा वीतहव्यो महा-यशाः क्षत्रियः सन् पुनः प्राप्तो ब्राह्मण्यम् लोक-सत्कृतम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
यथा यथा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
वीतहव्यो वीतहव्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
लोक लोक pos=n,comp=y
सत्कृतम् सत्कृ pos=va,g=n,c=2,n=s,f=part