Original

तमुवाच कृपाविष्टो भृगुर्धर्मभृतां वरः ।नेहास्ति क्षत्रियः कश्चित्सर्वे हीमे द्विजातयः ॥ ४९ ॥

Segmented

तम् उवाच कृपा-आविष्टः भृगुः धर्म-भृताम् वरः न इह अस्ति क्षत्रियः कश्चित् सर्वे हि इमे द्विजातयः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृपा कृपा pos=n,comp=y
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
भृगुः भृगु pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
pos=i
इह इह pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
हि हि pos=i
इमे इदम् pos=n,g=m,c=1,n=p
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p