Original

एतस्य वीर्यदृप्तस्य हतं पुत्रशतं मया ।अस्येदानीं वधाद्ब्रह्मन्भविष्याम्यनृणः पितुः ॥ ४८ ॥

Segmented

एतस्य वीर्य-दृप्तस्य हतम् पुत्र-शतम् मया अस्य इदानीम् वधाद् ब्रह्मन् भविष्यामि अनृणः पितुः

Analysis

Word Lemma Parse
एतस्य एतद् pos=n,g=m,c=6,n=s
वीर्य वीर्य pos=n,comp=y
दृप्तस्य दृप् pos=va,g=m,c=6,n=s,f=part
हतम् हन् pos=va,g=n,c=1,n=s,f=part
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
इदानीम् इदानीम् pos=i
वधाद् वध pos=n,g=m,c=5,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
अनृणः अनृण pos=a,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s