Original

अयं ब्रह्मन्नितो राजा वीतहव्यो विसर्ज्यताम् ।अस्य पुत्रैर्हि मे ब्रह्मन्कृत्स्नो वंशः प्रणाशितः ।उत्सादितश्च विषयः काशीनां रत्नसंचयः ॥ ४७ ॥

Segmented

अयम् ब्रह्मन्न् इतो राजा वीतहव्यो विसर्ज्यताम् अस्य पुत्रैः हि मे ब्रह्मन् कृत्स्नो वंशः प्रणाशितः उत्सादितः च विषयः काशीनाम् रत्न-संचयः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
इतो इतस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
वीतहव्यो वीतहव्य pos=n,g=m,c=1,n=s
विसर्ज्यताम् विसर्जय् pos=v,p=3,n=s,l=lot
अस्य इदम् pos=n,g=m,c=6,n=s
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
कृत्स्नो कृत्स्न pos=a,g=m,c=1,n=s
वंशः वंश pos=n,g=m,c=1,n=s
प्रणाशितः प्रणाशय् pos=va,g=m,c=1,n=s,f=part
उत्सादितः उत्सादय् pos=va,g=m,c=1,n=s,f=part
pos=i
विषयः विषय pos=n,g=m,c=1,n=s
काशीनाम् काशि pos=n,g=m,c=6,n=p
रत्न रत्न pos=n,comp=y
संचयः संचय pos=n,g=m,c=1,n=s