Original

उवाच चैनं राजेन्द्र किं कार्यमिति पार्थिवम् ।स चोवाच नृपस्तस्मै यदागमनकारणम् ॥ ४६ ॥

Segmented

उवाच च एनम् राज-इन्द्र किम् कार्यम् इति पार्थिवम् स च उवाच नृपः तस्मै यद् आगमन-कारणम्

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
नृपः नृप pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
यद् यद् pos=n,g=n,c=1,n=s
आगमन आगमन pos=n,comp=y
कारणम् कारण pos=n,g=n,c=1,n=s