Original

स तं विदित्वा तु भृगुर्निश्चक्रामाश्रमात्तदा ।पूजयामास च ततो विधिना परमेण ह ॥ ४५ ॥

Segmented

स तम् विदित्वा तु भृगुः निश्चक्राम आश्रमात् तदा पूजयामास च ततो विधिना परमेण ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
विदित्वा विद् pos=vi
तु तु pos=i
भृगुः भृगु pos=n,g=m,c=1,n=s
निश्चक्राम निष्क्रम् pos=v,p=3,n=s,l=lit
आश्रमात् आश्रम pos=n,g=m,c=5,n=s
तदा तदा pos=i
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
pos=i
ततो ततस् pos=i
विधिना विधि pos=n,g=m,c=3,n=s
परमेण परम pos=a,g=m,c=3,n=s
pos=i