Original

भो भोः केऽत्राश्रमे सन्ति भृगोः शिष्या महात्मनः ।द्रष्टुमिच्छे मुनिमहं तस्याचक्षत मामिति ॥ ४४ ॥

Segmented

भो भोः के अत्र आश्रमे सन्ति भृगोः शिष्या महात्मनः द्रष्टुम् इच्छे मुनिम् अहम् तस्य आचक्षत माम् इति

Analysis

Word Lemma Parse
भो भो pos=i
भोः भोः pos=i
के pos=n,g=m,c=1,n=p
अत्र अत्र pos=i
आश्रमे आश्रम pos=n,g=m,c=7,n=s
सन्ति अस् pos=v,p=3,n=p,l=lat
भृगोः भृगु pos=n,g=m,c=6,n=s
शिष्या शिष्य pos=n,g=m,c=1,n=p
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
द्रष्टुम् दृश् pos=vi
इच्छे इष् pos=v,p=1,n=s,l=lat
मुनिम् मुनि pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
आचक्षत आचक्ष् pos=v,p=2,n=p,l=lan
माम् मद् pos=n,g=,c=2,n=s
इति इति pos=i