Original

अथानुपदमेवाशु तत्रागच्छत्प्रतर्दनः ।स प्राप्य चाश्रमपदं दिवोदासात्मजोऽब्रवीत् ॥ ४३ ॥

Segmented

अथ अनुपदम् एव आशु तत्र अगच्छत् प्रतर्दनः स प्राप्य च आश्रम-पदम् दिवोदास-आत्मजः ऽब्रवीत्

Analysis

Word Lemma Parse
अथ अथ pos=i
अनुपदम् अनुपद pos=n,g=n,c=2,n=s
एव एव pos=i
आशु आशु pos=i
तत्र तत्र pos=i
अगच्छत् गम् pos=v,p=3,n=s,l=lan
प्रतर्दनः प्रतर्दन pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
pos=i
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
दिवोदास दिवोदास pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan