Original

ययौ भृगुं च शरणं वीतहव्यो नराधिपः ।अभयं च ददौ तस्मै राज्ञे राजन्भृगुस्तथा ।ततो ददावासनं च तस्मै शिष्यो भृगोस्तदा ॥ ४२ ॥

Segmented

ययौ भृगुम् च शरणम् वीतहव्यो नराधिपः अभयम् च ददौ तस्मै राज्ञे राजन् भृगुः तथा ततो ददौ आसनम् च तस्मै शिष्यो भृगोः तदा

Analysis

Word Lemma Parse
ययौ या pos=v,p=3,n=s,l=lit
भृगुम् भृगु pos=n,g=m,c=2,n=s
pos=i
शरणम् शरण pos=n,g=n,c=2,n=s
वीतहव्यो वीतहव्य pos=n,g=m,c=1,n=s
नराधिपः नराधिप pos=n,g=m,c=1,n=s
अभयम् अभय pos=n,g=n,c=2,n=s
pos=i
ददौ दा pos=v,p=3,n=s,l=lit
तस्मै तद् pos=n,g=m,c=4,n=s
राज्ञे राजन् pos=n,g=m,c=4,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भृगुः भृगु pos=n,g=m,c=1,n=s
तथा तथा pos=i
ततो ततस् pos=i
ददौ दा pos=v,p=3,n=s,l=lit
आसनम् आसन pos=n,g=n,c=2,n=s
pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
शिष्यो शिष्य pos=n,g=m,c=1,n=s
भृगोः भृगु pos=n,g=m,c=6,n=s
तदा तदा pos=i