Original

हतेषु तेषु सर्वेषु वीतहव्यः सुतेष्वथ ।प्राद्रवन्नगरं हित्वा भृगोराश्रममप्युत ॥ ४१ ॥

Segmented

हतेषु तेषु सर्वेषु वीतहव्यः सुतेषु अथ प्राद्रवत् नगरम् हित्वा भृगोः आश्रमम् अपि उत

Analysis

Word Lemma Parse
हतेषु हन् pos=va,g=m,c=7,n=p,f=part
तेषु तद् pos=n,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
वीतहव्यः वीतहव्य pos=n,g=m,c=1,n=s
सुतेषु सुत pos=n,g=m,c=7,n=p
अथ अथ pos=i
प्राद्रवत् प्रद्रु pos=v,p=3,n=s,l=lan
नगरम् नगर pos=n,g=n,c=2,n=s
हित्वा हा pos=vi
भृगोः भृगु pos=n,g=m,c=6,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
अपि अपि pos=i
उत उत pos=i