Original

अस्त्रैरस्त्राणि संवार्य तेषां राजा प्रतर्दनः ।जघान तान्महातेजा वज्रानलसमैः शरैः ॥ ३९ ॥

Segmented

अस्त्रैः अस्त्राणि संवार्य तेषाम् राजा प्रतर्दनः जघान तान् महा-तेजाः वज्र-अनल-समैः शरैः

Analysis

Word Lemma Parse
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
संवार्य संवारय् pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
राजा राजन् pos=n,g=m,c=1,n=s
प्रतर्दनः प्रतर्दन pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
अनल अनल pos=n,comp=y
समैः सम pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p