Original

अस्त्रैश्च विविधाकारै रथौघैश्च युधिष्ठिर ।अभ्यवर्षन्त राजानं हिमवन्तमिवाम्बुदाः ॥ ३८ ॥

Segmented

अस्त्रैः च विविध-आकारैः रथ-ओघैः च युधिष्ठिर अभ्यवर्षन्त राजानम् हिमवन्तम् इव अम्बुदाः

Analysis

Word Lemma Parse
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
pos=i
विविध विविध pos=a,comp=y
आकारैः आकार pos=n,g=n,c=3,n=p
रथ रथ pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
अभ्यवर्षन्त अभिवृष् pos=v,p=3,n=p,l=lan
राजानम् राजन् pos=n,g=m,c=2,n=s
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
इव इव pos=i
अम्बुदाः अम्बुद pos=n,g=m,c=1,n=p