Original

निष्क्रम्य ते नरव्याघ्रा दंशिताश्चित्रयोधिनः ।प्रतर्दनं समाजघ्नुः शरवर्षैरुदायुधाः ॥ ३७ ॥

Segmented

निष्क्रम्य ते नर-व्याघ्राः दंशिताः चित्र-योधिनः प्रतर्दनम् समाजघ्नुः शर-वर्षैः उदायुधाः

Analysis

Word Lemma Parse
निष्क्रम्य निष्क्रम् pos=vi
ते तद् pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part
चित्र चित्र pos=a,comp=y
योधिनः योधिन् pos=a,g=m,c=1,n=p
प्रतर्दनम् प्रतर्दन pos=n,g=m,c=2,n=s
समाजघ्नुः समाहन् pos=v,p=3,n=p,l=lit
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
उदायुधाः उदायुध pos=a,g=m,c=1,n=p