Original

वैतहव्यास्तु संश्रुत्य रथघोषं समुद्धतम् ।निर्ययुर्नगराकारै रथैः पररथारुजैः ॥ ३६ ॥

Segmented

वैतहव्याः तु संश्रुत्य रथ-घोषम् समुद्धतम् निर्ययुः नगर-आकारैः रथैः पर-रथ-आरुजैः

Analysis

Word Lemma Parse
वैतहव्याः वैतहव्य pos=n,g=m,c=1,n=p
तु तु pos=i
संश्रुत्य संश्रु pos=vi
रथ रथ pos=n,comp=y
घोषम् घोष pos=n,g=m,c=2,n=s
समुद्धतम् समुद्धत pos=a,g=m,c=2,n=s
निर्ययुः निर्या pos=v,p=3,n=p,l=lit
नगर नगर pos=n,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
रथैः रथ pos=n,g=m,c=3,n=p
पर पर pos=n,comp=y
रथ रथ pos=n,comp=y
आरुजैः आरुज pos=a,g=m,c=3,n=p