Original

तं दृष्ट्वा परमं हर्षं सुदेवतनयो ययौ ।मेने च मनसा दग्धान्वैतहव्यान्स पार्थिवः ॥ ३२ ॥

Segmented

तम् दृष्ट्वा परमम् हर्षम् सुदेव-तनयः ययौ मेने च मनसा दग्धान् वैतहव्यान् स पार्थिवः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
परमम् परम pos=a,g=m,c=2,n=s
हर्षम् हर्ष pos=n,g=m,c=2,n=s
सुदेव सुदेव pos=n,comp=y
तनयः तनय pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
मेने मन् pos=v,p=3,n=s,l=lit
pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
दग्धान् दह् pos=va,g=m,c=2,n=p,f=part
वैतहव्यान् वैतहव्य pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s