Original

ततः स कवची धन्वी बाणी दीप्त इवानलः ।प्रययौ स धनुर्धुन्वन्विवर्षुरिव तोयदः ॥ ३१ ॥

Segmented

ततः स कवची धन्वी बाणी दीप्त इव अनलः प्रययौ स धनुः धुन्वन् विवर्षुः इव तोयदः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
कवची कवचिन् pos=a,g=m,c=1,n=s
धन्वी धन्विन् pos=a,g=m,c=1,n=s
बाणी बाणिन् pos=a,g=m,c=1,n=s
दीप्त दीप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अनलः अनल pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
धुन्वन् धू pos=va,g=m,c=1,n=s,f=part
विवर्षुः विवर्षु pos=a,g=m,c=1,n=s
इव इव pos=i
तोयदः तोयद pos=n,g=m,c=1,n=s