Original

योगेन च समाविष्टो भरद्वाजेन धीमता ।तेजो लौक्यं स संगृह्य तस्मिन्देशे समाविशत् ॥ ३० ॥

Segmented

योगेन च समाविष्टो भरद्वाजेन धीमता तेजो लौक्यम् स संगृह्य तस्मिन् देशे समाविशत्

Analysis

Word Lemma Parse
योगेन योग pos=n,g=m,c=3,n=s
pos=i
समाविष्टो समाविश् pos=va,g=m,c=1,n=s,f=part
भरद्वाजेन भरद्वाज pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
तेजो तेजस् pos=n,g=n,c=2,n=s
लौक्यम् लौक्य pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
संगृह्य संग्रह् pos=vi
तस्मिन् तद् pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
समाविशत् समाविश् pos=v,p=3,n=s,l=lan