Original

वीतहव्यश्च राजर्षिः श्रुतो मे विप्रतां गतः ।तदेव तावद्गाङ्गेय श्रोतुमिच्छाम्यहं विभो ॥ ३ ॥

Segmented

वीतहव्यः च राजर्षिः श्रुतो मे विप्र-ताम् गतः तद् एव तावद् गाङ्गेय श्रोतुम् इच्छामि अहम् विभो

Analysis

Word Lemma Parse
वीतहव्यः वीतहव्य pos=n,g=m,c=1,n=s
pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
श्रुतो श्रु pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
विप्र विप्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
तावद् तावत् pos=i
गाङ्गेय गाङ्गेय pos=n,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
विभो विभु pos=a,g=m,c=8,n=s