Original

स जातमात्रो ववृधे समाः सद्यस्त्रयोदश ।वेदं चाधिजगे कृत्स्नं धनुर्वेदं च भारत ॥ २९ ॥

Segmented

स जात-मात्रः ववृधे समाः सद्यस् त्रयोदश वेदम् च अधिजगे कृत्स्नम् धनुर्वेदम् च भारत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
जात जन् pos=va,comp=y,f=part
मात्रः मात्र pos=n,g=m,c=1,n=s
ववृधे वृध् pos=v,p=3,n=s,l=lit
समाः समा pos=n,g=f,c=2,n=p
सद्यस् सद्यस् pos=i
त्रयोदश त्रयोदशन् pos=a,g=n,c=2,n=s
वेदम् वेद pos=n,g=m,c=2,n=s
pos=i
अधिजगे अधिगा pos=v,p=3,n=s,l=lit
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
धनुर्वेदम् धनुर्वेद pos=n,g=m,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s