Original

तत इष्टिं चकारर्षिस्तस्य वै पुत्रकामिकीम् ।अथास्य तनयो जज्ञे प्रतर्दन इति श्रुतः ॥ २८ ॥

Segmented

तत इष्टिम् चकार ऋषिः तस्य वै पुत्र-कामिकीम् अथ अस्य तनयो जज्ञे प्रतर्दन इति श्रुतः

Analysis

Word Lemma Parse
तत ततस् pos=i
इष्टिम् इष्टि pos=n,g=f,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वै वै pos=i
पुत्र पुत्र pos=n,comp=y
कामिकीम् कामिक pos=a,g=f,c=2,n=s
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तनयो तनय pos=n,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
प्रतर्दन प्रतर्दन pos=n,g=m,c=1,n=s
इति इति pos=i
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part