Original

अहमिष्टिं करोम्यद्य पुत्रार्थं ते विशां पते ।वैतहव्यसहस्राणि यथा त्वं प्रसहिष्यसि ॥ २७ ॥

Segmented

अहम् इष्टिम् करोमि अद्य पुत्र-अर्थम् ते विशाम् पते वैतहव्य-सहस्राणि यथा त्वम् प्रसहिष्यसि

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
इष्टिम् इष्टि pos=n,g=f,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
पुत्र पुत्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
वैतहव्य वैतहव्य pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रसहिष्यसि प्रसह् pos=v,p=2,n=s,l=lrt