Original

तमुवाच महाभागो भरद्वाजः प्रतापवान् ।न भेतव्यं न भेतव्यं सौदेव व्येतु ते भयम् ॥ २६ ॥

Segmented

तम् उवाच महाभागो भरद्वाजः प्रतापवान् न भेतव्यम् न भेतव्यम् सौदेव व्येतु ते भयम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महाभागो महाभाग pos=a,g=m,c=1,n=s
भरद्वाजः भरद्वाज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
pos=i
भेतव्यम् भी pos=va,g=n,c=1,n=s,f=krtya
pos=i
भेतव्यम् भी pos=va,g=n,c=1,n=s,f=krtya
सौदेव सौदेव pos=n,g=m,c=8,n=s
व्येतु वी pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s