Original

शिष्यस्नेहेन भगवन्स मां रक्षितुमर्हसि ।निःशेषो हि कृतो वंशो मम तैः पापकर्मभिः ॥ २५ ॥

Segmented

शिष्य-स्नेहेन भगवन् स माम् रक्षितुम् अर्हसि निःशेषो हि कृतो वंशो मम तैः पाप-कर्मभिः

Analysis

Word Lemma Parse
शिष्य शिष्य pos=n,comp=y
स्नेहेन स्नेह pos=n,g=m,c=3,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
रक्षितुम् रक्ष् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
निःशेषो निःशेष pos=a,g=m,c=1,n=s
हि हि pos=i
कृतो कृ pos=va,g=m,c=1,n=s,f=part
वंशो वंश pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
तैः तद् pos=n,g=m,c=3,n=p
पाप पाप pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=m,c=3,n=p