Original

राजोवाच ।भगवन्वैतहव्यैर्मे युद्धे वंशः प्रणाशितः ।अहमेकः परिद्यूनो भवन्तं शरणं गतः ॥ २४ ॥

Segmented

राजा उवाच भगवन् वैतहव्यैः मे युद्धे वंशः प्रणाशितः अहम् एकः परिद्यूनो भवन्तम् शरणम् गतः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवन् भगवत् pos=a,g=m,c=8,n=s
वैतहव्यैः वैतहव्य pos=n,g=m,c=3,n=p
मे मद् pos=n,g=,c=6,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
वंशः वंश pos=n,g=m,c=1,n=s
प्रणाशितः प्रणाशय् pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
परिद्यूनो परिदीव् pos=va,g=m,c=1,n=s,f=part
भवन्तम् भवत् pos=a,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part