Original

स त्वाश्रममुपागम्य भरद्वाजस्य धीमतः ।जगाम शरणं राजा कृताञ्जलिररिंदम ॥ २३ ॥

Segmented

स तु आश्रमम् उपागम्य भरद्वाजस्य धीमतः जगाम शरणम् राजा कृताञ्जलिः अरिंदम

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
उपागम्य उपागम् pos=vi
भरद्वाजस्य भरद्वाज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
शरणम् शरण pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s