Original

हतयोधस्ततो राजन्क्षीणकोशश्च भूमिपः ।दिवोदासः पुरीं हित्वा पलायनपरोऽभवत् ॥ २२ ॥

Segmented

हत-योधः ततस् राजन् क्षीण-कोशः च भूमिपः दिवोदासः पुरीम् हित्वा पलायन-परः ऽभवत्

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
योधः योध pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
क्षीण क्षि pos=va,comp=y,f=part
कोशः कोश pos=n,g=m,c=1,n=s
pos=i
भूमिपः भूमिप pos=n,g=m,c=1,n=s
दिवोदासः दिवोदास pos=n,g=m,c=1,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
हित्वा हा pos=vi
पलायन पलायन pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan